Not known Details About bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं



 

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

೧೪

इति ते कथितं get more info तुभ्यं देवानामपि दुर्लभम् ।

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

Your browser isn’t supported anymore. Update it to obtain the finest YouTube encounter and our most current functions. Learn more

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page